Declension table of ?sārciṣā

Deva

FeminineSingularDualPlural
Nominativesārciṣā sārciṣe sārciṣāḥ
Vocativesārciṣe sārciṣe sārciṣāḥ
Accusativesārciṣām sārciṣe sārciṣāḥ
Instrumentalsārciṣayā sārciṣābhyām sārciṣābhiḥ
Dativesārciṣāyai sārciṣābhyām sārciṣābhyaḥ
Ablativesārciṣāyāḥ sārciṣābhyām sārciṣābhyaḥ
Genitivesārciṣāyāḥ sārciṣayoḥ sārciṣāṇām
Locativesārciṣāyām sārciṣayoḥ sārciṣāsu

Adverb -sārciṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria