Declension table of ?sāraśūnyā

Deva

FeminineSingularDualPlural
Nominativesāraśūnyā sāraśūnye sāraśūnyāḥ
Vocativesāraśūnye sāraśūnye sāraśūnyāḥ
Accusativesāraśūnyām sāraśūnye sāraśūnyāḥ
Instrumentalsāraśūnyayā sāraśūnyābhyām sāraśūnyābhiḥ
Dativesāraśūnyāyai sāraśūnyābhyām sāraśūnyābhyaḥ
Ablativesāraśūnyāyāḥ sāraśūnyābhyām sāraśūnyābhyaḥ
Genitivesāraśūnyāyāḥ sāraśūnyayoḥ sāraśūnyānām
Locativesāraśūnyāyām sāraśūnyayoḥ sāraśūnyāsu

Adverb -sāraśūnyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria