Declension table of ?sāraśūnya

Deva

MasculineSingularDualPlural
Nominativesāraśūnyaḥ sāraśūnyau sāraśūnyāḥ
Vocativesāraśūnya sāraśūnyau sāraśūnyāḥ
Accusativesāraśūnyam sāraśūnyau sāraśūnyān
Instrumentalsāraśūnyena sāraśūnyābhyām sāraśūnyaiḥ sāraśūnyebhiḥ
Dativesāraśūnyāya sāraśūnyābhyām sāraśūnyebhyaḥ
Ablativesāraśūnyāt sāraśūnyābhyām sāraśūnyebhyaḥ
Genitivesāraśūnyasya sāraśūnyayoḥ sāraśūnyānām
Locativesāraśūnye sāraśūnyayoḥ sāraśūnyeṣu

Compound sāraśūnya -

Adverb -sāraśūnyam -sāraśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria