Declension table of ?sārayodha

Deva

NeuterSingularDualPlural
Nominativesārayodham sārayodhe sārayodhāni
Vocativesārayodha sārayodhe sārayodhāni
Accusativesārayodham sārayodhe sārayodhāni
Instrumentalsārayodhena sārayodhābhyām sārayodhaiḥ
Dativesārayodhāya sārayodhābhyām sārayodhebhyaḥ
Ablativesārayodhāt sārayodhābhyām sārayodhebhyaḥ
Genitivesārayodhasya sārayodhayoḥ sārayodhānām
Locativesārayodhe sārayodhayoḥ sārayodheṣu

Compound sārayodha -

Adverb -sārayodham -sārayodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria