Declension table of sāravat

Deva

NeuterSingularDualPlural
Nominativesāravat sāravantī sāravatī sāravanti
Vocativesāravat sāravantī sāravatī sāravanti
Accusativesāravat sāravantī sāravatī sāravanti
Instrumentalsāravatā sāravadbhyām sāravadbhiḥ
Dativesāravate sāravadbhyām sāravadbhyaḥ
Ablativesāravataḥ sāravadbhyām sāravadbhyaḥ
Genitivesāravataḥ sāravatoḥ sāravatām
Locativesāravati sāravatoḥ sāravatsu

Adverb -sāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria