Declension table of sāravat

Deva

MasculineSingularDualPlural
Nominativesāravān sāravantau sāravantaḥ
Vocativesāravan sāravantau sāravantaḥ
Accusativesāravantam sāravantau sāravataḥ
Instrumentalsāravatā sāravadbhyām sāravadbhiḥ
Dativesāravate sāravadbhyām sāravadbhyaḥ
Ablativesāravataḥ sāravadbhyām sāravadbhyaḥ
Genitivesāravataḥ sāravatoḥ sāravatām
Locativesāravati sāravatoḥ sāravatsu

Compound sāravat -

Adverb -sāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria