Declension table of sārathitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sārathitvam | sārathitve | sārathitvāni |
Vocative | sārathitva | sārathitve | sārathitvāni |
Accusative | sārathitvam | sārathitve | sārathitvāni |
Instrumental | sārathitvena | sārathitvābhyām | sārathitvaiḥ |
Dative | sārathitvāya | sārathitvābhyām | sārathitvebhyaḥ |
Ablative | sārathitvāt | sārathitvābhyām | sārathitvebhyaḥ |
Genitive | sārathitvasya | sārathitvayoḥ | sārathitvānām |
Locative | sārathitve | sārathitvayoḥ | sārathitveṣu |