Declension table of sārathi

Deva

MasculineSingularDualPlural
Nominativesārathiḥ sārathī sārathayaḥ
Vocativesārathe sārathī sārathayaḥ
Accusativesārathim sārathī sārathīn
Instrumentalsārathinā sārathibhyām sārathibhiḥ
Dativesārathaye sārathibhyām sārathibhyaḥ
Ablativesāratheḥ sārathibhyām sārathibhyaḥ
Genitivesāratheḥ sārathyoḥ sārathīnām
Locativesārathau sārathyoḥ sārathiṣu

Compound sārathi -

Adverb -sārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria