Declension table of ?sārataru

Deva

MasculineSingularDualPlural
Nominativesārataruḥ sāratarū sārataravaḥ
Vocativesārataro sāratarū sārataravaḥ
Accusativesāratarum sāratarū sāratarūn
Instrumentalsārataruṇā sāratarubhyām sāratarubhiḥ
Dativesāratarave sāratarubhyām sāratarubhyaḥ
Ablativesārataroḥ sāratarubhyām sāratarubhyaḥ
Genitivesārataroḥ sāratarvoḥ sāratarūṇām
Locativesāratarau sāratarvoḥ sārataruṣu

Compound sārataru -

Adverb -sārataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria