Declension table of ?sāratara

Deva

NeuterSingularDualPlural
Nominativesārataram sāratare sāratarāṇi
Vocativesāratara sāratare sāratarāṇi
Accusativesārataram sāratare sāratarāṇi
Instrumentalsāratareṇa sāratarābhyām sārataraiḥ
Dativesāratarāya sāratarābhyām sāratarebhyaḥ
Ablativesāratarāt sāratarābhyām sāratarebhyaḥ
Genitivesāratarasya sāratarayoḥ sāratarāṇām
Locativesāratare sāratarayoḥ sāratareṣu

Compound sāratara -

Adverb -sārataram -sāratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria