Declension table of ?sāratamā

Deva

FeminineSingularDualPlural
Nominativesāratamā sāratame sāratamāḥ
Vocativesāratame sāratame sāratamāḥ
Accusativesāratamām sāratame sāratamāḥ
Instrumentalsāratamayā sāratamābhyām sāratamābhiḥ
Dativesāratamāyai sāratamābhyām sāratamābhyaḥ
Ablativesāratamāyāḥ sāratamābhyām sāratamābhyaḥ
Genitivesāratamāyāḥ sāratamayoḥ sāratamānām
Locativesāratamāyām sāratamayoḥ sāratamāsu

Adverb -sāratamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria