Declension table of ?sārasvatya

Deva

NeuterSingularDualPlural
Nominativesārasvatyam sārasvatye sārasvatyāni
Vocativesārasvatya sārasvatye sārasvatyāni
Accusativesārasvatyam sārasvatye sārasvatyāni
Instrumentalsārasvatyena sārasvatyābhyām sārasvatyaiḥ
Dativesārasvatyāya sārasvatyābhyām sārasvatyebhyaḥ
Ablativesārasvatyāt sārasvatyābhyām sārasvatyebhyaḥ
Genitivesārasvatyasya sārasvatyayoḥ sārasvatyānām
Locativesārasvatye sārasvatyayoḥ sārasvatyeṣu

Compound sārasvatya -

Adverb -sārasvatyam -sārasvatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria