Declension table of ?sārasvatya

Deva

MasculineSingularDualPlural
Nominativesārasvatyaḥ sārasvatyau sārasvatyāḥ
Vocativesārasvatya sārasvatyau sārasvatyāḥ
Accusativesārasvatyam sārasvatyau sārasvatyān
Instrumentalsārasvatyena sārasvatyābhyām sārasvatyaiḥ sārasvatyebhiḥ
Dativesārasvatyāya sārasvatyābhyām sārasvatyebhyaḥ
Ablativesārasvatyāt sārasvatyābhyām sārasvatyebhyaḥ
Genitivesārasvatyasya sārasvatyayoḥ sārasvatyānām
Locativesārasvatye sārasvatyayoḥ sārasvatyeṣu

Compound sārasvatya -

Adverb -sārasvatyam -sārasvatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria