Declension table of ?sārasvatīya

Deva

NeuterSingularDualPlural
Nominativesārasvatīyam sārasvatīye sārasvatīyāni
Vocativesārasvatīya sārasvatīye sārasvatīyāni
Accusativesārasvatīyam sārasvatīye sārasvatīyāni
Instrumentalsārasvatīyena sārasvatīyābhyām sārasvatīyaiḥ
Dativesārasvatīyāya sārasvatīyābhyām sārasvatīyebhyaḥ
Ablativesārasvatīyāt sārasvatīyābhyām sārasvatīyebhyaḥ
Genitivesārasvatīyasya sārasvatīyayoḥ sārasvatīyānām
Locativesārasvatīye sārasvatīyayoḥ sārasvatīyeṣu

Compound sārasvatīya -

Adverb -sārasvatīyam -sārasvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria