Declension table of ?sārasvatavrata

Deva

NeuterSingularDualPlural
Nominativesārasvatavratam sārasvatavrate sārasvatavratāni
Vocativesārasvatavrata sārasvatavrate sārasvatavratāni
Accusativesārasvatavratam sārasvatavrate sārasvatavratāni
Instrumentalsārasvatavratena sārasvatavratābhyām sārasvatavrataiḥ
Dativesārasvatavratāya sārasvatavratābhyām sārasvatavratebhyaḥ
Ablativesārasvatavratāt sārasvatavratābhyām sārasvatavratebhyaḥ
Genitivesārasvatavratasya sārasvatavratayoḥ sārasvatavratānām
Locativesārasvatavrate sārasvatavratayoḥ sārasvatavrateṣu

Compound sārasvatavrata -

Adverb -sārasvatavratam -sārasvatavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria