Declension table of ?sārasvatavilāsa

Deva

MasculineSingularDualPlural
Nominativesārasvatavilāsaḥ sārasvatavilāsau sārasvatavilāsāḥ
Vocativesārasvatavilāsa sārasvatavilāsau sārasvatavilāsāḥ
Accusativesārasvatavilāsam sārasvatavilāsau sārasvatavilāsān
Instrumentalsārasvatavilāsena sārasvatavilāsābhyām sārasvatavilāsaiḥ sārasvatavilāsebhiḥ
Dativesārasvatavilāsāya sārasvatavilāsābhyām sārasvatavilāsebhyaḥ
Ablativesārasvatavilāsāt sārasvatavilāsābhyām sārasvatavilāsebhyaḥ
Genitivesārasvatavilāsasya sārasvatavilāsayoḥ sārasvatavilāsānām
Locativesārasvatavilāse sārasvatavilāsayoḥ sārasvatavilāseṣu

Compound sārasvatavilāsa -

Adverb -sārasvatavilāsam -sārasvatavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria