Declension table of ?sārasvatasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesārasvatasārasaṅgrahaḥ sārasvatasārasaṅgrahau sārasvatasārasaṅgrahāḥ
Vocativesārasvatasārasaṅgraha sārasvatasārasaṅgrahau sārasvatasārasaṅgrahāḥ
Accusativesārasvatasārasaṅgraham sārasvatasārasaṅgrahau sārasvatasārasaṅgrahān
Instrumentalsārasvatasārasaṅgraheṇa sārasvatasārasaṅgrahābhyām sārasvatasārasaṅgrahaiḥ sārasvatasārasaṅgrahebhiḥ
Dativesārasvatasārasaṅgrahāya sārasvatasārasaṅgrahābhyām sārasvatasārasaṅgrahebhyaḥ
Ablativesārasvatasārasaṅgrahāt sārasvatasārasaṅgrahābhyām sārasvatasārasaṅgrahebhyaḥ
Genitivesārasvatasārasaṅgrahasya sārasvatasārasaṅgrahayoḥ sārasvatasārasaṅgrahāṇām
Locativesārasvatasārasaṅgrahe sārasvatasārasaṅgrahayoḥ sārasvatasārasaṅgraheṣu

Compound sārasvatasārasaṅgraha -

Adverb -sārasvatasārasaṅgraham -sārasvatasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria