Declension table of ?sārasvataprakriyā

Deva

FeminineSingularDualPlural
Nominativesārasvataprakriyā sārasvataprakriye sārasvataprakriyāḥ
Vocativesārasvataprakriye sārasvataprakriye sārasvataprakriyāḥ
Accusativesārasvataprakriyām sārasvataprakriye sārasvataprakriyāḥ
Instrumentalsārasvataprakriyayā sārasvataprakriyābhyām sārasvataprakriyābhiḥ
Dativesārasvataprakriyāyai sārasvataprakriyābhyām sārasvataprakriyābhyaḥ
Ablativesārasvataprakriyāyāḥ sārasvataprakriyābhyām sārasvataprakriyābhyaḥ
Genitivesārasvataprakriyāyāḥ sārasvataprakriyayoḥ sārasvataprakriyāṇām
Locativesārasvataprakriyāyām sārasvataprakriyayoḥ sārasvataprakriyāsu

Adverb -sārasvataprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria