Declension table of ?sārasvatamāhātmya

Deva

NeuterSingularDualPlural
Nominativesārasvatamāhātmyam sārasvatamāhātmye sārasvatamāhātmyāni
Vocativesārasvatamāhātmya sārasvatamāhātmye sārasvatamāhātmyāni
Accusativesārasvatamāhātmyam sārasvatamāhātmye sārasvatamāhātmyāni
Instrumentalsārasvatamāhātmyena sārasvatamāhātmyābhyām sārasvatamāhātmyaiḥ
Dativesārasvatamāhātmyāya sārasvatamāhātmyābhyām sārasvatamāhātmyebhyaḥ
Ablativesārasvatamāhātmyāt sārasvatamāhātmyābhyām sārasvatamāhātmyebhyaḥ
Genitivesārasvatamāhātmyasya sārasvatamāhātmyayoḥ sārasvatamāhātmyānām
Locativesārasvatamāhātmye sārasvatamāhātmyayoḥ sārasvatamāhātmyeṣu

Compound sārasvatamāhātmya -

Adverb -sārasvatamāhātmyam -sārasvatamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria