Declension table of ?sārasvatakośa

Deva

MasculineSingularDualPlural
Nominativesārasvatakośaḥ sārasvatakośau sārasvatakośāḥ
Vocativesārasvatakośa sārasvatakośau sārasvatakośāḥ
Accusativesārasvatakośam sārasvatakośau sārasvatakośān
Instrumentalsārasvatakośena sārasvatakośābhyām sārasvatakośaiḥ sārasvatakośebhiḥ
Dativesārasvatakośāya sārasvatakośābhyām sārasvatakośebhyaḥ
Ablativesārasvatakośāt sārasvatakośābhyām sārasvatakośebhyaḥ
Genitivesārasvatakośasya sārasvatakośayoḥ sārasvatakośānām
Locativesārasvatakośe sārasvatakośayoḥ sārasvatakośeṣu

Compound sārasvatakośa -

Adverb -sārasvatakośam -sārasvatakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria