Declension table of ?sārasvatakalpa

Deva

MasculineSingularDualPlural
Nominativesārasvatakalpaḥ sārasvatakalpau sārasvatakalpāḥ
Vocativesārasvatakalpa sārasvatakalpau sārasvatakalpāḥ
Accusativesārasvatakalpam sārasvatakalpau sārasvatakalpān
Instrumentalsārasvatakalpena sārasvatakalpābhyām sārasvatakalpaiḥ sārasvatakalpebhiḥ
Dativesārasvatakalpāya sārasvatakalpābhyām sārasvatakalpebhyaḥ
Ablativesārasvatakalpāt sārasvatakalpābhyām sārasvatakalpebhyaḥ
Genitivesārasvatakalpasya sārasvatakalpayoḥ sārasvatakalpānām
Locativesārasvatakalpe sārasvatakalpayoḥ sārasvatakalpeṣu

Compound sārasvatakalpa -

Adverb -sārasvatakalpam -sārasvatakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria