Declension table of ?sārasvatālaṅkāra

Deva

MasculineSingularDualPlural
Nominativesārasvatālaṅkāraḥ sārasvatālaṅkārau sārasvatālaṅkārāḥ
Vocativesārasvatālaṅkāra sārasvatālaṅkārau sārasvatālaṅkārāḥ
Accusativesārasvatālaṅkāram sārasvatālaṅkārau sārasvatālaṅkārān
Instrumentalsārasvatālaṅkāreṇa sārasvatālaṅkārābhyām sārasvatālaṅkāraiḥ sārasvatālaṅkārebhiḥ
Dativesārasvatālaṅkārāya sārasvatālaṅkārābhyām sārasvatālaṅkārebhyaḥ
Ablativesārasvatālaṅkārāt sārasvatālaṅkārābhyām sārasvatālaṅkārebhyaḥ
Genitivesārasvatālaṅkārasya sārasvatālaṅkārayoḥ sārasvatālaṅkārāṇām
Locativesārasvatālaṅkāre sārasvatālaṅkārayoḥ sārasvatālaṅkāreṣu

Compound sārasvatālaṅkāra -

Adverb -sārasvatālaṅkāram -sārasvatālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria