Declension table of ?sārasvatābhidhāna

Deva

NeuterSingularDualPlural
Nominativesārasvatābhidhānam sārasvatābhidhāne sārasvatābhidhānāni
Vocativesārasvatābhidhāna sārasvatābhidhāne sārasvatābhidhānāni
Accusativesārasvatābhidhānam sārasvatābhidhāne sārasvatābhidhānāni
Instrumentalsārasvatābhidhānena sārasvatābhidhānābhyām sārasvatābhidhānaiḥ
Dativesārasvatābhidhānāya sārasvatābhidhānābhyām sārasvatābhidhānebhyaḥ
Ablativesārasvatābhidhānāt sārasvatābhidhānābhyām sārasvatābhidhānebhyaḥ
Genitivesārasvatābhidhānasya sārasvatābhidhānayoḥ sārasvatābhidhānānām
Locativesārasvatābhidhāne sārasvatābhidhānayoḥ sārasvatābhidhāneṣu

Compound sārasvatābhidhāna -

Adverb -sārasvatābhidhānam -sārasvatābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria