Declension table of ?sārasundarī

Deva

FeminineSingularDualPlural
Nominativesārasundarī sārasundaryau sārasundaryaḥ
Vocativesārasundari sārasundaryau sārasundaryaḥ
Accusativesārasundarīm sārasundaryau sārasundarīḥ
Instrumentalsārasundaryā sārasundarībhyām sārasundarībhiḥ
Dativesārasundaryai sārasundarībhyām sārasundarībhyaḥ
Ablativesārasundaryāḥ sārasundarībhyām sārasundarībhyaḥ
Genitivesārasundaryāḥ sārasundaryoḥ sārasundarīṇām
Locativesārasundaryām sārasundaryoḥ sārasundarīṣu

Compound sārasundari - sārasundarī -

Adverb -sārasundari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria