Declension table of ?sāraseya

Deva

NeuterSingularDualPlural
Nominativesāraseyam sāraseye sāraseyāni
Vocativesāraseya sāraseye sāraseyāni
Accusativesāraseyam sāraseye sāraseyāni
Instrumentalsāraseyena sāraseyābhyām sāraseyaiḥ
Dativesāraseyāya sāraseyābhyām sāraseyebhyaḥ
Ablativesāraseyāt sāraseyābhyām sāraseyebhyaḥ
Genitivesāraseyasya sāraseyayoḥ sāraseyānām
Locativesāraseye sāraseyayoḥ sāraseyeṣu

Compound sāraseya -

Adverb -sāraseyam -sāraseyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria