Declension table of ?sāraseya

Deva

MasculineSingularDualPlural
Nominativesāraseyaḥ sāraseyau sāraseyāḥ
Vocativesāraseya sāraseyau sāraseyāḥ
Accusativesāraseyam sāraseyau sāraseyān
Instrumentalsāraseyena sāraseyābhyām sāraseyaiḥ sāraseyebhiḥ
Dativesāraseyāya sāraseyābhyām sāraseyebhyaḥ
Ablativesāraseyāt sāraseyābhyām sāraseyebhyaḥ
Genitivesāraseyasya sāraseyayoḥ sāraseyānām
Locativesāraseye sāraseyayoḥ sāraseyeṣu

Compound sāraseya -

Adverb -sāraseyam -sāraseyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria