Declension table of sārasamuccaya

Deva

MasculineSingularDualPlural
Nominativesārasamuccayaḥ sārasamuccayau sārasamuccayāḥ
Vocativesārasamuccaya sārasamuccayau sārasamuccayāḥ
Accusativesārasamuccayam sārasamuccayau sārasamuccayān
Instrumentalsārasamuccayena sārasamuccayābhyām sārasamuccayaiḥ sārasamuccayebhiḥ
Dativesārasamuccayāya sārasamuccayābhyām sārasamuccayebhyaḥ
Ablativesārasamuccayāt sārasamuccayābhyām sārasamuccayebhyaḥ
Genitivesārasamuccayasya sārasamuccayayoḥ sārasamuccayānām
Locativesārasamuccaye sārasamuccayayoḥ sārasamuccayeṣu

Compound sārasamuccaya -

Adverb -sārasamuccayam -sārasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria