Declension table of ?sārasambandhapaddhati

Deva

FeminineSingularDualPlural
Nominativesārasambandhapaddhatiḥ sārasambandhapaddhatī sārasambandhapaddhatayaḥ
Vocativesārasambandhapaddhate sārasambandhapaddhatī sārasambandhapaddhatayaḥ
Accusativesārasambandhapaddhatim sārasambandhapaddhatī sārasambandhapaddhatīḥ
Instrumentalsārasambandhapaddhatyā sārasambandhapaddhatibhyām sārasambandhapaddhatibhiḥ
Dativesārasambandhapaddhatyai sārasambandhapaddhataye sārasambandhapaddhatibhyām sārasambandhapaddhatibhyaḥ
Ablativesārasambandhapaddhatyāḥ sārasambandhapaddhateḥ sārasambandhapaddhatibhyām sārasambandhapaddhatibhyaḥ
Genitivesārasambandhapaddhatyāḥ sārasambandhapaddhateḥ sārasambandhapaddhatyoḥ sārasambandhapaddhatīnām
Locativesārasambandhapaddhatyām sārasambandhapaddhatau sārasambandhapaddhatyoḥ sārasambandhapaddhatiṣu

Compound sārasambandhapaddhati -

Adverb -sārasambandhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria