Declension table of ?sārasadvitīyā

Deva

FeminineSingularDualPlural
Nominativesārasadvitīyā sārasadvitīye sārasadvitīyāḥ
Vocativesārasadvitīye sārasadvitīye sārasadvitīyāḥ
Accusativesārasadvitīyām sārasadvitīye sārasadvitīyāḥ
Instrumentalsārasadvitīyayā sārasadvitīyābhyām sārasadvitīyābhiḥ
Dativesārasadvitīyāyai sārasadvitīyābhyām sārasadvitīyābhyaḥ
Ablativesārasadvitīyāyāḥ sārasadvitīyābhyām sārasadvitīyābhyaḥ
Genitivesārasadvitīyāyāḥ sārasadvitīyayoḥ sārasadvitīyānām
Locativesārasadvitīyāyām sārasadvitīyayoḥ sārasadvitīyāsu

Adverb -sārasadvitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria