Declension table of ?sārasāyanabhaktā

Deva

FeminineSingularDualPlural
Nominativesārasāyanabhaktā sārasāyanabhakte sārasāyanabhaktāḥ
Vocativesārasāyanabhakte sārasāyanabhakte sārasāyanabhaktāḥ
Accusativesārasāyanabhaktām sārasāyanabhakte sārasāyanabhaktāḥ
Instrumentalsārasāyanabhaktayā sārasāyanabhaktābhyām sārasāyanabhaktābhiḥ
Dativesārasāyanabhaktāyai sārasāyanabhaktābhyām sārasāyanabhaktābhyaḥ
Ablativesārasāyanabhaktāyāḥ sārasāyanabhaktābhyām sārasāyanabhaktābhyaḥ
Genitivesārasāyanabhaktāyāḥ sārasāyanabhaktayoḥ sārasāyanabhaktānām
Locativesārasāyanabhaktāyām sārasāyanabhaktayoḥ sārasāyanabhaktāsu

Adverb -sārasāyanabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria