Declension table of ?sārasāyanabhakta

Deva

NeuterSingularDualPlural
Nominativesārasāyanabhaktam sārasāyanabhakte sārasāyanabhaktāni
Vocativesārasāyanabhakta sārasāyanabhakte sārasāyanabhaktāni
Accusativesārasāyanabhaktam sārasāyanabhakte sārasāyanabhaktāni
Instrumentalsārasāyanabhaktena sārasāyanabhaktābhyām sārasāyanabhaktaiḥ
Dativesārasāyanabhaktāya sārasāyanabhaktābhyām sārasāyanabhaktebhyaḥ
Ablativesārasāyanabhaktāt sārasāyanabhaktābhyām sārasāyanabhaktebhyaḥ
Genitivesārasāyanabhaktasya sārasāyanabhaktayoḥ sārasāyanabhaktānām
Locativesārasāyanabhakte sārasāyanabhaktayoḥ sārasāyanabhakteṣu

Compound sārasāyanabhakta -

Adverb -sārasāyanabhaktam -sārasāyanabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria