Declension table of ?sārasāyanabhakta

Deva

MasculineSingularDualPlural
Nominativesārasāyanabhaktaḥ sārasāyanabhaktau sārasāyanabhaktāḥ
Vocativesārasāyanabhakta sārasāyanabhaktau sārasāyanabhaktāḥ
Accusativesārasāyanabhaktam sārasāyanabhaktau sārasāyanabhaktān
Instrumentalsārasāyanabhaktena sārasāyanabhaktābhyām sārasāyanabhaktaiḥ sārasāyanabhaktebhiḥ
Dativesārasāyanabhaktāya sārasāyanabhaktābhyām sārasāyanabhaktebhyaḥ
Ablativesārasāyanabhaktāt sārasāyanabhaktābhyām sārasāyanabhaktebhyaḥ
Genitivesārasāyanabhaktasya sārasāyanabhaktayoḥ sārasāyanabhaktānām
Locativesārasāyanabhakte sārasāyanabhaktayoḥ sārasāyanabhakteṣu

Compound sārasāyanabhakta -

Adverb -sārasāyanabhaktam -sārasāyanabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria