Declension table of ?sārasākṣa

Deva

NeuterSingularDualPlural
Nominativesārasākṣam sārasākṣe sārasākṣāṇi
Vocativesārasākṣa sārasākṣe sārasākṣāṇi
Accusativesārasākṣam sārasākṣe sārasākṣāṇi
Instrumentalsārasākṣeṇa sārasākṣābhyām sārasākṣaiḥ
Dativesārasākṣāya sārasākṣābhyām sārasākṣebhyaḥ
Ablativesārasākṣāt sārasākṣābhyām sārasākṣebhyaḥ
Genitivesārasākṣasya sārasākṣayoḥ sārasākṣāṇām
Locativesārasākṣe sārasākṣayoḥ sārasākṣeṣu

Compound sārasākṣa -

Adverb -sārasākṣam -sārasākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria