Declension table of ?sārasāgara

Deva

MasculineSingularDualPlural
Nominativesārasāgaraḥ sārasāgarau sārasāgarāḥ
Vocativesārasāgara sārasāgarau sārasāgarāḥ
Accusativesārasāgaram sārasāgarau sārasāgarān
Instrumentalsārasāgareṇa sārasāgarābhyām sārasāgaraiḥ sārasāgarebhiḥ
Dativesārasāgarāya sārasāgarābhyām sārasāgarebhyaḥ
Ablativesārasāgarāt sārasāgarābhyām sārasāgarebhyaḥ
Genitivesārasāgarasya sārasāgarayoḥ sārasāgarāṇām
Locativesārasāgare sārasāgarayoḥ sārasāgareṣu

Compound sārasāgara -

Adverb -sārasāgaram -sārasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria