Declension table of ?sārasaṅgrahanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativesārasaṅgrahanighaṇṭuḥ sārasaṅgrahanighaṇṭū sārasaṅgrahanighaṇṭavaḥ
Vocativesārasaṅgrahanighaṇṭo sārasaṅgrahanighaṇṭū sārasaṅgrahanighaṇṭavaḥ
Accusativesārasaṅgrahanighaṇṭum sārasaṅgrahanighaṇṭū sārasaṅgrahanighaṇṭūn
Instrumentalsārasaṅgrahanighaṇṭunā sārasaṅgrahanighaṇṭubhyām sārasaṅgrahanighaṇṭubhiḥ
Dativesārasaṅgrahanighaṇṭave sārasaṅgrahanighaṇṭubhyām sārasaṅgrahanighaṇṭubhyaḥ
Ablativesārasaṅgrahanighaṇṭoḥ sārasaṅgrahanighaṇṭubhyām sārasaṅgrahanighaṇṭubhyaḥ
Genitivesārasaṅgrahanighaṇṭoḥ sārasaṅgrahanighaṇṭvoḥ sārasaṅgrahanighaṇṭūnām
Locativesārasaṅgrahanighaṇṭau sārasaṅgrahanighaṇṭvoḥ sārasaṅgrahanighaṇṭuṣu

Compound sārasaṅgrahanighaṇṭu -

Adverb -sārasaṅgrahanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria