Declension table of sārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesārasaṅgrahaḥ sārasaṅgrahau sārasaṅgrahāḥ
Vocativesārasaṅgraha sārasaṅgrahau sārasaṅgrahāḥ
Accusativesārasaṅgraham sārasaṅgrahau sārasaṅgrahān
Instrumentalsārasaṅgraheṇa sārasaṅgrahābhyām sārasaṅgrahaiḥ sārasaṅgrahebhiḥ
Dativesārasaṅgrahāya sārasaṅgrahābhyām sārasaṅgrahebhyaḥ
Ablativesārasaṅgrahāt sārasaṅgrahābhyām sārasaṅgrahebhyaḥ
Genitivesārasaṅgrahasya sārasaṅgrahayoḥ sārasaṅgrahāṇām
Locativesārasaṅgrahe sārasaṅgrahayoḥ sārasaṅgraheṣu

Compound sārasaṅgraha -

Adverb -sārasaṅgraham -sārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria