Declension table of ?sārarūpatā

Deva

FeminineSingularDualPlural
Nominativesārarūpatā sārarūpate sārarūpatāḥ
Vocativesārarūpate sārarūpate sārarūpatāḥ
Accusativesārarūpatām sārarūpate sārarūpatāḥ
Instrumentalsārarūpatayā sārarūpatābhyām sārarūpatābhiḥ
Dativesārarūpatāyai sārarūpatābhyām sārarūpatābhyaḥ
Ablativesārarūpatāyāḥ sārarūpatābhyām sārarūpatābhyaḥ
Genitivesārarūpatāyāḥ sārarūpatayoḥ sārarūpatānām
Locativesārarūpatāyām sārarūpatayoḥ sārarūpatāsu

Adverb -sārarūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria