Declension table of ?sārarūpa

Deva

NeuterSingularDualPlural
Nominativesārarūpam sārarūpe sārarūpāṇi
Vocativesārarūpa sārarūpe sārarūpāṇi
Accusativesārarūpam sārarūpe sārarūpāṇi
Instrumentalsārarūpeṇa sārarūpābhyām sārarūpaiḥ
Dativesārarūpāya sārarūpābhyām sārarūpebhyaḥ
Ablativesārarūpāt sārarūpābhyām sārarūpebhyaḥ
Genitivesārarūpasya sārarūpayoḥ sārarūpāṇām
Locativesārarūpe sārarūpayoḥ sārarūpeṣu

Compound sārarūpa -

Adverb -sārarūpam -sārarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria