Declension table of ?sārarūpa

Deva

MasculineSingularDualPlural
Nominativesārarūpaḥ sārarūpau sārarūpāḥ
Vocativesārarūpa sārarūpau sārarūpāḥ
Accusativesārarūpam sārarūpau sārarūpān
Instrumentalsārarūpeṇa sārarūpābhyām sārarūpaiḥ sārarūpebhiḥ
Dativesārarūpāya sārarūpābhyām sārarūpebhyaḥ
Ablativesārarūpāt sārarūpābhyām sārarūpebhyaḥ
Genitivesārarūpasya sārarūpayoḥ sārarūpāṇām
Locativesārarūpe sārarūpayoḥ sārarūpeṣu

Compound sārarūpa -

Adverb -sārarūpam -sārarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria