Declension table of ?sāraphalgutva

Deva

NeuterSingularDualPlural
Nominativesāraphalgutvam sāraphalgutve sāraphalgutvāni
Vocativesāraphalgutva sāraphalgutve sāraphalgutvāni
Accusativesāraphalgutvam sāraphalgutve sāraphalgutvāni
Instrumentalsāraphalgutvena sāraphalgutvābhyām sāraphalgutvaiḥ
Dativesāraphalgutvāya sāraphalgutvābhyām sāraphalgutvebhyaḥ
Ablativesāraphalgutvāt sāraphalgutvābhyām sāraphalgutvebhyaḥ
Genitivesāraphalgutvasya sāraphalgutvayoḥ sāraphalgutvānām
Locativesāraphalgutve sāraphalgutvayoḥ sāraphalgutveṣu

Compound sāraphalgutva -

Adverb -sāraphalgutvam -sāraphalgutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria