Declension table of ?sārapādapa

Deva

MasculineSingularDualPlural
Nominativesārapādapaḥ sārapādapau sārapādapāḥ
Vocativesārapādapa sārapādapau sārapādapāḥ
Accusativesārapādapam sārapādapau sārapādapān
Instrumentalsārapādapena sārapādapābhyām sārapādapaiḥ sārapādapebhiḥ
Dativesārapādapāya sārapādapābhyām sārapādapebhyaḥ
Ablativesārapādapāt sārapādapābhyām sārapādapebhyaḥ
Genitivesārapādapasya sārapādapayoḥ sārapādapānām
Locativesārapādape sārapādapayoḥ sārapādapeṣu

Compound sārapādapa -

Adverb -sārapādapam -sārapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria