Declension table of ?sārambha

Deva

MasculineSingularDualPlural
Nominativesārambhaḥ sārambhau sārambhāḥ
Vocativesārambha sārambhau sārambhāḥ
Accusativesārambham sārambhau sārambhān
Instrumentalsārambheṇa sārambhābhyām sārambhaiḥ sārambhebhiḥ
Dativesārambhāya sārambhābhyām sārambhebhyaḥ
Ablativesārambhāt sārambhābhyām sārambhebhyaḥ
Genitivesārambhasya sārambhayoḥ sārambhāṇām
Locativesārambhe sārambhayoḥ sārambheṣu

Compound sārambha -

Adverb -sārambham -sārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria