Declension table of ?sāramahatā

Deva

FeminineSingularDualPlural
Nominativesāramahatā sāramahate sāramahatāḥ
Vocativesāramahate sāramahate sāramahatāḥ
Accusativesāramahatām sāramahate sāramahatāḥ
Instrumentalsāramahatayā sāramahatābhyām sāramahatābhiḥ
Dativesāramahatāyai sāramahatābhyām sāramahatābhyaḥ
Ablativesāramahatāyāḥ sāramahatābhyām sāramahatābhyaḥ
Genitivesāramahatāyāḥ sāramahatayoḥ sāramahatānām
Locativesāramahatāyām sāramahatayoḥ sāramahatāsu

Adverb -sāramahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria