Declension table of ?sārakāyaṇa

Deva

MasculineSingularDualPlural
Nominativesārakāyaṇaḥ sārakāyaṇau sārakāyaṇāḥ
Vocativesārakāyaṇa sārakāyaṇau sārakāyaṇāḥ
Accusativesārakāyaṇam sārakāyaṇau sārakāyaṇān
Instrumentalsārakāyaṇena sārakāyaṇābhyām sārakāyaṇaiḥ sārakāyaṇebhiḥ
Dativesārakāyaṇāya sārakāyaṇābhyām sārakāyaṇebhyaḥ
Ablativesārakāyaṇāt sārakāyaṇābhyām sārakāyaṇebhyaḥ
Genitivesārakāyaṇasya sārakāyaṇayoḥ sārakāyaṇānām
Locativesārakāyaṇe sārakāyaṇayoḥ sārakāyaṇeṣu

Compound sārakāyaṇa -

Adverb -sārakāyaṇam -sārakāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria