Declension table of ?sāraka

Deva

MasculineSingularDualPlural
Nominativesārakaḥ sārakau sārakāḥ
Vocativesāraka sārakau sārakāḥ
Accusativesārakam sārakau sārakān
Instrumentalsārakeṇa sārakābhyām sārakaiḥ sārakebhiḥ
Dativesārakāya sārakābhyām sārakebhyaḥ
Ablativesārakāt sārakābhyām sārakebhyaḥ
Genitivesārakasya sārakayoḥ sārakāṇām
Locativesārake sārakayoḥ sārakeṣu

Compound sāraka -

Adverb -sārakam -sārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria