Declension table of ?sārakṣetramāhatmyasāroddhāra

Deva

MasculineSingularDualPlural
Nominativesārakṣetramāhatmyasāroddhāraḥ sārakṣetramāhatmyasāroddhārau sārakṣetramāhatmyasāroddhārāḥ
Vocativesārakṣetramāhatmyasāroddhāra sārakṣetramāhatmyasāroddhārau sārakṣetramāhatmyasāroddhārāḥ
Accusativesārakṣetramāhatmyasāroddhāram sārakṣetramāhatmyasāroddhārau sārakṣetramāhatmyasāroddhārān
Instrumentalsārakṣetramāhatmyasāroddhāreṇa sārakṣetramāhatmyasāroddhārābhyām sārakṣetramāhatmyasāroddhāraiḥ sārakṣetramāhatmyasāroddhārebhiḥ
Dativesārakṣetramāhatmyasāroddhārāya sārakṣetramāhatmyasāroddhārābhyām sārakṣetramāhatmyasāroddhārebhyaḥ
Ablativesārakṣetramāhatmyasāroddhārāt sārakṣetramāhatmyasāroddhārābhyām sārakṣetramāhatmyasāroddhārebhyaḥ
Genitivesārakṣetramāhatmyasāroddhārasya sārakṣetramāhatmyasāroddhārayoḥ sārakṣetramāhatmyasāroddhārāṇām
Locativesārakṣetramāhatmyasāroddhāre sārakṣetramāhatmyasāroddhārayoḥ sārakṣetramāhatmyasāroddhāreṣu

Compound sārakṣetramāhatmyasāroddhāra -

Adverb -sārakṣetramāhatmyasāroddhāram -sārakṣetramāhatmyasāroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria