Declension table of ?sārakṣetramāhatmya

Deva

NeuterSingularDualPlural
Nominativesārakṣetramāhatmyam sārakṣetramāhatmye sārakṣetramāhatmyāni
Vocativesārakṣetramāhatmya sārakṣetramāhatmye sārakṣetramāhatmyāni
Accusativesārakṣetramāhatmyam sārakṣetramāhatmye sārakṣetramāhatmyāni
Instrumentalsārakṣetramāhatmyena sārakṣetramāhatmyābhyām sārakṣetramāhatmyaiḥ
Dativesārakṣetramāhatmyāya sārakṣetramāhatmyābhyām sārakṣetramāhatmyebhyaḥ
Ablativesārakṣetramāhatmyāt sārakṣetramāhatmyābhyām sārakṣetramāhatmyebhyaḥ
Genitivesārakṣetramāhatmyasya sārakṣetramāhatmyayoḥ sārakṣetramāhatmyānām
Locativesārakṣetramāhatmye sārakṣetramāhatmyayoḥ sārakṣetramāhatmyeṣu

Compound sārakṣetramāhatmya -

Adverb -sārakṣetramāhatmyam -sārakṣetramāhatmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria