Declension table of ?sāraguṇa

Deva

MasculineSingularDualPlural
Nominativesāraguṇaḥ sāraguṇau sāraguṇāḥ
Vocativesāraguṇa sāraguṇau sāraguṇāḥ
Accusativesāraguṇam sāraguṇau sāraguṇān
Instrumentalsāraguṇena sāraguṇābhyām sāraguṇaiḥ sāraguṇebhiḥ
Dativesāraguṇāya sāraguṇābhyām sāraguṇebhyaḥ
Ablativesāraguṇāt sāraguṇābhyām sāraguṇebhyaḥ
Genitivesāraguṇasya sāraguṇayoḥ sāraguṇānām
Locativesāraguṇe sāraguṇayoḥ sāraguṇeṣu

Compound sāraguṇa -

Adverb -sāraguṇam -sāraguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria