Declension table of ?sāragrāha

Deva

MasculineSingularDualPlural
Nominativesāragrāhaḥ sāragrāhau sāragrāhāḥ
Vocativesāragrāha sāragrāhau sāragrāhāḥ
Accusativesāragrāham sāragrāhau sāragrāhān
Instrumentalsāragrāheṇa sāragrāhābhyām sāragrāhaiḥ sāragrāhebhiḥ
Dativesāragrāhāya sāragrāhābhyām sāragrāhebhyaḥ
Ablativesāragrāhāt sāragrāhābhyām sāragrāhebhyaḥ
Genitivesāragrāhasya sāragrāhayoḥ sāragrāhāṇām
Locativesāragrāhe sāragrāhayoḥ sāragrāheṣu

Compound sāragrāha -

Adverb -sāragrāham -sāragrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria