Declension table of ?sāragandha

Deva

MasculineSingularDualPlural
Nominativesāragandhaḥ sāragandhau sāragandhāḥ
Vocativesāragandha sāragandhau sāragandhāḥ
Accusativesāragandham sāragandhau sāragandhān
Instrumentalsāragandhena sāragandhābhyām sāragandhaiḥ sāragandhebhiḥ
Dativesāragandhāya sāragandhābhyām sāragandhebhyaḥ
Ablativesāragandhāt sāragandhābhyām sāragandhebhyaḥ
Genitivesāragandhasya sāragandhayoḥ sāragandhānām
Locativesāragandhe sāragandhayoḥ sāragandheṣu

Compound sāragandha -

Adverb -sāragandham -sāragandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria